
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2.3 Saṅgāravasutta
Catutthapaṇṇāsaka
Jāṇussoṇivagga
Saṅgāravasutta
169. 1185 Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca—
1186 “Kiṃ nu kho, bho gotama, orimaṃ tīraṃ, kiṃ pārimaṃ tīran”ti? “Pāṇātipāto kho, brāhmaṇa, orimaṃ tīraṃ, pāṇātipātā veramaṇī pārimaṃ tīraṃ. Adinnādānaṃ kho, brāhmaṇa, orimaṃ tīraṃ, adinnādānā veramaṇī pārimaṃ tīraṃ. Kāmesumicchācāro orimaṃ tīraṃ, kāmesumicchācārā veramaṇī pārimaṃ tīraṃ. Musāvādo orimaṃ tīraṃ, musāvādā veramaṇī pārimaṃ tīraṃ. Pisuṇā vācā orimaṃ tīraṃ, pisuṇāya vācāya veramaṇī pārimaṃ tīraṃ. Pharusā vācā orimaṃ tīraṃ, pharusāya vācāya veramaṇī pārimaṃ tīraṃ. Samphappalāpo orimaṃ tīraṃ, samphappalāpā veramaṇī pārimaṃ tīraṃ. Abhijjhā orimaṃ tīraṃ, anabhijjhā pārimaṃ tīraṃ. Byāpādo orimaṃ tīraṃ, abyāpādo pārimaṃ tīraṃ. Micchādiṭṭhi orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ. Idaṃ kho, brāhmaṇa, orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.
1187 Appakā te manussesu, |
ye janā pāragāmino; |
Athāyaṃ itarā pajā, |
tīramevānudhāvati. |
1188 Ye ca kho sammadakkhāte, |
dhamme dhammānuvattino; |
Te janā pāramessanti, |
maccudheyyaṃ suduttaraṃ. |
1189 Kaṇhaṃ dhammaṃ vippahāya, |
Sukkaṃ bhāvetha paṇḍito; |
Okā anokamāgamma, |
Viveke yattha dūramaṃ. |
1190 Tatrābhiratimiccheyya, |
hitvā kāme akiñcano; |
Pariyodapeyya attānaṃ, |
cittaklesehi paṇḍito. |
1191 Yesaṃ sambodhiyaṅgesu, |
sammā cittaṃ subhāvitaṃ; |
Ādānapaṭinissagge, |
anupādāya ye ratā; |
Khīṇāsavā jutimanto, |
te loke parinibbutā”ti. |
1192 Tatiyaṃ.