tipitaka2500.github.io

3.2.4 Ajitasutta

Tatiyapaṇṇāsaka

Paccorohaṇivagga

Ajitasutta

116. 1028 Atha kho ajito paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ajito paribbājako bhagavantaṃ etadavoca—

1029 “Amhākaṃ, bho gotama, paṇḍito nāma sabrahmacārī. Tena pañcamattāni cittaṭṭhānasatāni cintitāni, yehi aññatitthiyā upāraddhāva jānanti upāraddhasmā”ti.

1030 Atha kho bhagavā bhikkhū āmantesi—  “dhāretha no tumhe, bhikkhave, paṇḍitavatthūnī”ti? “Etassa, bhagavā, kālo etassa, sugata, kālo yaṃ bhagavā bhāseyya, bhagavato sutvā bhikkhū dhāressantī”ti.

1031 “Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—

1032 “Idha, bhikkhave, ekacco adhammikena vādena adhammikaṃ vādaṃ abhiniggaṇhāti abhinippīḷeti, tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddamahāsaddā hoti—  ‘paṇḍito vata bho, paṇḍito vata bho’ti.

1033 Idha pana, bhikkhave, ekacco adhammikena vādena dhammikaṃ vādaṃ abhiniggaṇhāti abhinippīḷeti, tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddamahāsaddā hoti—  ‘paṇḍito vata bho, paṇḍito vata bho’ti.

1034 Idha pana, bhikkhave, ekacco adhammikena vādena dhammikañca vādaṃ adhammikañca vādaṃ abhiniggaṇhāti abhinippīḷeti, tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddamahāsaddā hoti—  ‘paṇḍito vata bho, paṇḍito vata bho’ti.

1035 Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.

1036 Katamo ca, bhikkhave, adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho? Micchādiṭṭhi, bhikkhave, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

1037 Micchāsaṅkappo, bhikkhave, adhammo; sammāsaṅkappo dhammo…  micchāvācā, bhikkhave, adhammo; sammāvācā dhammo…  micchākammanto, bhikkhave, adhammo; sammākammanto dhammo…  micchāājīvo, bhikkhave, adhammo; sammāājīvo dhammo…  micchāvāyāmo, bhikkhave, adhammo; sammāvāyāmo dhammo…  micchāsati, bhikkhave, adhammo; sammāsati dhammo…  micchāsamādhi, bhikkhave adhammo; sammāsamādhi dhammo…  micchāñāṇaṃ, bhikkhave, adhammo; sammāñāṇaṃ dhammo.

1038 Micchāvimutti, bhikkhave, adhammo; sammāvimutti dhammo; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

1039 ‘Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti.

1040 Catutthaṃ.