-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.3 Saṃkhittabalasutta
Paṭhamapaṇṇāsaka
Dhanavagga
Saṃkhittabalasutta
3. 9 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme…pe… sattimāni, bhikkhave, balāni. Katamāni satta? Saddhābalaṃ, vīriyabalaṃ, hirībalaṃ, ottappabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ. Imāni kho, bhikkhave, satta balānīti.
| 10 Saddhābalaṃ vīriyañca, |
| hirī ottappiyaṃ balaṃ; |
| Satibalaṃ samādhi ca, |
| paññā ve sattamaṃ balaṃ; |
| Etehi balavā bhikkhu, |
| sukhaṃ jīvati paṇḍito. |
| 11 Yoniso vicine dhammaṃ, |
| paññāyatthaṃ vipassati; |
| Pajjotasseva nibbānaṃ, |
| vimokkho hoti cetaso”ti. |
12 Tatiyaṃ.