-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.10 Macchariyasutta
Paṭhamapaṇṇāsaka
Dhanavagga
Macchariyasutta
10. 53 “Sattimāni, bhikkhave, saṃyojanāni. Katamāni satta? Anunayasaṃyojanaṃ, paṭighasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, mānasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ. Imāni kho, bhikkhave, satta saṃyojanānī”ti.
54 Dasamaṃ.
55 Dhanavaggo paṭhamo.
56 Tassuddānaṃ
| 57 Dve piyāni balaṃ dhanaṃ, |
| Saṃkhittañceva vitthataṃ; |
| Uggaṃ saṃyojanañceva, |
| Pahānaṃ macchariyena cāti. |