-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.2 Sappurisasutta
Paṭhamapaṇṇāsaka
Muṇḍarājavagga
Sappurisasutta
42. 230 “Sappuriso, bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti; mātāpitūnaṃ atthāya hitāya sukhāya hoti; puttadārassa atthāya hitāya sukhāya hoti; dāsakammakaraporisassa atthāya hitāya sukhāya hoti; mittāmaccānaṃ atthāya hitāya sukhāya hoti; samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.
231 Seyyathāpi, bhikkhave, mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya hoti; evamevaṃ kho, bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti; mātāpitūnaṃ atthāya hitāya sukhāya hoti; puttadārassa atthāya hitāya sukhāya hoti; dāsakammakaraporisassa atthāya hitāya sukhāya hoti; mittāmaccānaṃ atthāya hitāya sukhāya hoti; samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotīti.
| 232 Hito bahunnaṃ paṭipajja bhoge, |
| Taṃ devatā rakkhati dhammaguttaṃ; |
| Bahussutaṃ sīlavatūpapannaṃ, |
| Dhamme ṭhitaṃ na vijahati kitti. |
| 233 Dhammaṭṭhaṃ sīlasampannaṃ, |
| saccavādiṃ hirīmanaṃ; |
| Nekkhaṃ jambonadasseva, |
| ko taṃ ninditumarahati; |
| Devāpi naṃ pasaṃsanti, |
| brahmunāpi pasaṃsito”ti. |
234 Dutiyaṃ.