
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5.5 Pajjotasutta
Tatiyapaṇṇāsaka
Ābhāvagga
Pajjotasutta
145. 890 “Cattārome, bhikkhave, pajjotā. Katame cattāro? Candapajjoto, sūriyapajjoto, aggipajjoto, paññāpajjoto— ime kho, bhikkhave, cattāro pajjotā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ pajjotānaṃ yadidaṃ paññāpajjoto”ti.
891 Pañcamaṃ.