-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5.10 Sārasutta
Tatiyapaṇṇāsaka
Ābhāvagga
Sārasutta
150. 901 “Cattārome, bhikkhave, sārā. Katame cattāro? Sīlasāro, samādhisāro, paññāsāro, vimuttisāro— ime kho, bhikkhave, cattāro sārā”ti.
902 Dasamaṃ.
903 Ābhāvaggo pañcamo.
904 Tassuddānaṃ
| 905 Ābhā pabhā ca ālokā, |
| obhāsā ceva pajjotā; |
| Dve kālā caritā dve ca, |
| honti sārena te dasāti. |
906 Tatiyo paṇṇāsako samatto.