-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.2.10 Dutiyabhayasutta
Tatiyapaṇṇāsaka
Kesivagga
Dutiyabhayasutta
120. 778 “Cattārimāni, bhikkhave, bhayāni. Katamāni cattāri? Aggibhayaṃ, udakabhayaṃ, rājabhayaṃ, corabhayaṃ— imāni kho, bhikkhave, cattāri bhayānī”ti.
779 Dasamaṃ.
780 Kesivaggo dutiyo.
781 Tassuddānaṃ
| 782 Kesi javo patodo ca, |
| Nāgo ṭhānena pañcamaṃ; |
| Appamādo ca ārakkho, |
| Saṃvejanīyañca dve bhayāti. |