-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.9 Vipallāsasutta
Paṭhamapaṇṇāsaka
Rohitassavagga
Vipallāsasutta
49. 338 “Cattārome, bhikkhave, saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso; dukkhe, bhikkhave, sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso; anattani, bhikkhave, attāti saññāvipallāso cittavipallāso diṭṭhivipallāso; asubhe, bhikkhave, subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho, bhikkhave, cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.
339 Cattārome, bhikkhave, nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; dukkhe, bhikkhave, dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; anattani, bhikkhave, anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; asubhe, bhikkhave, asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso. Ime kho, bhikkhave, cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsāti.
| 340 Anicce niccasaññino, |
| dukkhe ca sukhasaññino; |
| Anattani ca attāti, |
| asubhe subhasaññino; |
| Micchādiṭṭhihatā sattā, |
| khittacittā visaññino. |
| 341 Te yogayuttā mārassa, |
| ayogakkhemino janā; |
| Sattā gacchanti saṃsāraṃ, |
| jātimaraṇagāmino. |
| 342 Yadā ca buddhā lokasmiṃ, |
| Uppajjanti pabhaṅkarā; |
| Te imaṃ dhammaṃ pakāsenti, |
| Dukkhūpasamagāminaṃ. |
| 343 Tesaṃ sutvāna sappaññā, |
| sacittaṃ paccaladdhā te; |
| Aniccaṃ aniccato dakkhuṃ, |
| dukkhamaddakkhu dukkhato. |
| 344 Anattani anattāti, |
| asubhaṃ asubhataddasuṃ; |
| Sammādiṭṭhisamādānā, |
| sabbaṃ dukkhaṃ upaccagun”ti. |
345 Navamaṃ.