-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.7 Suvidūrasutta
Paṭhamapaṇṇāsaka
Rohitassavagga
Suvidūrasutta
47. 328 “Cattārimāni, bhikkhave, suvidūravidūrāni. Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca; idaṃ paṭhamaṃ suvidūravidūre. Orimañca, bhikkhave, tīraṃ samuddassa pārimañca; idaṃ dutiyaṃ suvidūravidūre. Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti; idaṃ tatiyaṃ suvidūravidūre. Satañca, bhikkhave, dhammo asatañca dhammo; idaṃ catutthaṃ suvidūravidūre. Imāni kho, bhikkhave, cattāri suvidūravidūrānīti.
| 329 Nabhañca dūre pathavī ca dūre, |
| Pāraṃ samuddassa tadāhu dūre; |
| Yato ca verocano abbhudeti, |
| Pabhaṅkaro yattha ca atthameti; |
| Tato have dūrataraṃ vadanti, |
| Satañca dhammaṃ asatañca dhammaṃ. |
| 330 Abyāyiko hoti sataṃ samāgamo, |
| Yāvāpi tiṭṭheyya tatheva hoti; |
| Khippañhi veti asataṃ samāgamo, |
| Tasmā sataṃ dhammo asabbhi ārakā”ti. |
331 Sattamaṃ.