-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.2 Pañhabyākaraṇasutta
Paṭhamapaṇṇāsaka
Rohitassavagga
Pañhabyākaraṇasutta
42. 296 “Cattārimāni, bhikkhave, pañhabyākaraṇāni. Katamāni cattāri? Atthi, bhikkhave, pañho ekaṃsabyākaraṇīyo; atthi, bhikkhave, pañho vibhajjabyākaraṇīyo; atthi, bhikkhave, pañho paṭipucchābyākaraṇīyo; atthi, bhikkhave, pañho ṭhapanīyo. Imāni kho, bhikkhave, cattāri pañhabyākaraṇānīti.
| 297 Ekaṃsavacanaṃ ekaṃ, |
| vibhajjavacanāparaṃ; |
| Tatiyaṃ paṭipuccheyya, |
| catutthaṃ pana ṭhāpaye. |
| 298 Yo ca tesaṃ tattha tattha, |
| jānāti anudhammataṃ; |
| Catupañhassa kusalo, |
| āhu bhikkhuṃ tathāvidhaṃ. |
| 299 Durāsado duppasaho, |
| gambhīro duppadhaṃsiyo; |
| Atho atthe anatthe ca, |
| ubhayassa hoti kovido. |
| 300 Anatthaṃ parivajjeti, |
| atthaṃ gaṇhāti paṇḍito; |
| Atthābhisamayā dhīro, |
| paṇḍitoti pavuccatī”ti. |
301 Dutiyaṃ.