-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.2 Saṅgahasutta
Paṭhamapaṇṇāsaka
Cakkavagga
Saṅgahasutta
32. 218 “Cattārimāni, bhikkhave, saṅgahavatthūni. Katamāni cattāri? Dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā— imāni kho, bhikkhave, cattāri saṅgahavatthūnīti.
| 219 Dānañca peyyavajjañca, |
| atthacariyā ca yā idha; |
| Samānattatā ca dhammesu, |
| tattha tattha yathārahaṃ; |
| Ete kho saṅgahā loke, |
| rathassāṇīva yāyato. |
| 220 Ete ca saṅgahā nāssu, |
| na mātā puttakāraṇā; |
| Labhetha mānaṃ pūjaṃ vā, |
| pitā vā puttakāraṇā. |
| 221 Yasmā ca saṅgahā ete, |
| samavekkhanti paṇḍitā; |
| Tasmā mahattaṃ papponti, |
| pāsaṃsā ca bhavanti te”ti. |
222 Dutiyaṃ.