
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.3.6 Kuhasutta
Paṭhamapaṇṇāsaka
Uruvelavagga
Kuhasutta
26. 180 “Ye te, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te, bhikkhave, bhikkhū māmakā. Apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā, na ca te imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti. Ye ca kho te, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā. Anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā. Te ca imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjantīti.
181 Kuhā thaddhā lapā siṅgī, |
unnaḷā asamāhitā; |
Na te dhamme virūhanti, |
sammāsambuddhadesite. |
182 Nikkuhā nillapā dhīrā, |
atthaddhā susamāhitā; |
Te ve dhamme virūhanti, |
sammāsambuddhadesite”ti. |
183 Chaṭṭhaṃ.