-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.8 Dutiyaagatisutta
Paṭhamapaṇṇāsaka
Caravagga
Dutiyaagatisutta
18. 115 “Cattārimāni, bhikkhave, nāgatigamanāni. Katamāni cattāri? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati— imāni kho, bhikkhave, cattāri nāgatigamanānīti.
| 116 Chandā dosā bhayā mohā, |
| yo dhammaṃ nātivattati; |
| Āpūrati tassa yaso, |
| sukkapakkheva candimā”ti. |
117 Aṭṭhamaṃ.