-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.9 Taṇhuppādasutta
Paṭhamapaṇṇāsaka
Bhaṇḍagāmavagga
Taṇhuppādasutta
9. 55 “Cattārome, bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti.
| 56 Taṇhā dutiyo puriso, |
| dīghamaddhāna saṃsaraṃ; |
| Itthabhāvaññathābhāvaṃ, |
| saṃsāraṃ nātivattati. |
| 57 Evamādīnavaṃ ñatvā, |
| Taṇhaṃ dukkhassa sambhavaṃ; |
| Vītataṇho anādāno, |
| Sato bhikkhu paribbaje”ti. |
58 Navamaṃ.