
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4.12
Tatiyapaṇṇāsaka
Santhāravagga
163. 255 “Dvemāni, bhikkhave, vepullāni. Katamāni dve? Āmisavepullañca dhammavepullañca. Imāni kho, bhikkhave, dve vepullāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepullan”ti.
256 Santhāravaggo catuttho.