
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3.3
Tatiyapaṇṇāsaka
Dānavagga
144. 235 “Dveme, bhikkhave, cāgā. Katame dve? Āmisacāgo ca dhammacāgo ca. Ime kho, bhikkhave, dve cāgā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ cāgānaṃ yadidaṃ dhammacāgo”ti.