
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.7
Paṇihitaacchavagga
47. 99 “Seyyathāpi, bhikkhave, yāni kānici rukkhajātānaṃ phandano tesaṃ aggamakkhāyati yadidaṃ mudutāya ceva kammaññatāya ca. Evamevaṃ kho ahaṃ, bhikkhave, nāññaṃ ekadhammampi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ mudu ca hoti kammaññañca yathayidaṃ cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ bahulīkataṃ mudu ca hoti kammaññañca hotī”ti.
100 Sattamaṃ.