
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.6
Nīvaraṇappahānavagga
16. 34 “Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṃ, bhikkhave, asubhanimittaṃ. Asubhanimittaṃ, bhikkhave, yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyatī”ti.
35 Chaṭṭhaṃ.