
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.2--8
Kāyagatāsativagga
564--570. 459 “Ekadhammo, bhikkhave, bhāvito bahulīkato mahato saṃvegāya saṃvattati… mahato atthāya saṃvattati… mahato yogakkhemāya saṃvattati… satisampajaññāya saṃvattati… ñāṇadassanappaṭilābhāya saṃvattati… diṭṭhadhammasukhavihārāya saṃvattati… vijjāvimuttiphalasacchikiriyāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato mahato saṃvegāya saṃvattati… mahato atthāya saṃvattati… mahato yogakkhemāya saṃvattati… satisampajaññāya saṃvattati… ñāṇadassanappaṭilābhāya saṃvattati… diṭṭhadhammasukhavihārāya saṃvattati… vijjāvimuttiphalasacchikiriyāya saṃvattatī”ti.