
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.112--181
Aparaaccharāsaṅghātavagga
493--562. 456 Dutiyajjhānasahagataṃ…pe… tatiyajjhānasahagataṃ…pe… catutthajjhānasahagataṃ…pe… mettāsahagataṃ…pe… karuṇāsahagataṃ…pe… muditāsahagataṃ…pe… upekkhāsahagataṃ saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti… saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti. Ayaṃ vuccati, bhikkhave— ‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’. Ko pana vādo ye naṃ bahulīkarontī”ti.
457 (Aparaaccharāsaṅghātavaggo.)