tipitaka2500.github.io

16.2.9

Ekadhammapāḷi

Dutiyavagga

306. 394 “Micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ…pe…  yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, pāpikā. Seyyathāpi, bhikkhave, nimbabījaṃ vā kosātakibījaṃ vā tittakālābubījaṃ vā allāya pathaviyā nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu? Bījañhissa, bhikkhave, pāpakaṃ. Evamevaṃ kho, bhikkhave, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ…pe…  yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, pāpikā”ti.