
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.6.1--10
Etadaggavagga
Chaṭṭhavagga
248. 336 “Etadaggaṃ, bhikkhave, mama sāvakānaṃ upāsakānaṃ paṭhamaṃ saraṇaṃ gacchantānaṃ yadidaṃ tapussabhallikā vāṇijā. (1)
249. 337 … Dāyakānaṃ yadidaṃ sudatto gahapati anāthapiṇḍiko. (2)
250. 338 … Dhammakathikānaṃ yadidaṃ citto gahapati macchikāsaṇḍiko. (3)
251. 339 … Catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako. (4)
252. 340 … Paṇītadāyakānaṃ yadidaṃ mahānāmo sakko. (5)
253. 341 … Manāpadāyakānaṃ yadidaṃ uggo gahapati vesāliko. (6)
254. 342 … Saṃghupaṭṭhākānaṃ yadidaṃ hatthigāmako uggato gahapati. (7)
255. 343 … Aveccappasannānaṃ yadidaṃ sūrambaṭṭho. (8)
256. 344 … Puggalappasannānaṃ yadidaṃ jīvako komārabhacco. (9)
257. 345 … Vissāsakānaṃ yadidaṃ nakulapitā gahapatī”ti. (10)
346 Vaggo chaṭṭho.