
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.5.1--13
Etadaggavagga
Pañcamavagga
235. 322 “Etadaggaṃ, bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ rattaññūnaṃ yadidaṃ mahāpajāpatigotamī. (1)
236. 323 … Mahāpaññānaṃ yadidaṃ khemā. (2)
237. 324 … Iddhimantīnaṃ yadidaṃ uppalavaṇṇā. (3)
238. 325 … Vinayadharānaṃ yadidaṃ paṭācārā. (4)
239. 326 … Dhammakathikānaṃ yadidaṃ dhammadinnā. (5)
240. 327 … Jhāyīnaṃ yadidaṃ nandā. (6)
241. 328 … Āraddhavīriyānaṃ yadidaṃ soṇā. (7)
242. 329 … Dibbacakkhukānaṃ yadidaṃ bakulā. (8)
243. 330 … Khippābhiññānaṃ yadidaṃ bhaddā kuṇḍalakesā. (9)
244. 331 … Pubbenivāsaṃ anussarantīnaṃ yadidaṃ bhaddā kāpilānī. (10)
245. 332 … Mahābhiññāpattānaṃ yadidaṃ bhaddakaccānā. (11)
246. 333 … Lūkhacīvaradharānaṃ yadidaṃ kisāgotamī. (12)
247. 334 … Saddhādhimuttānaṃ yadidaṃ siṅgālakamātā”ti. (13)
335 Vaggo pañcamo.