
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.3.1--10
Etadaggavagga
Tatiyavagga
209. 294 “Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ yadidaṃ rāhulo. (1)
210. 295 … Saddhāpabbajitānaṃ yadidaṃ raṭṭhapālo. (2)
211. 296 … Paṭhamaṃ salākaṃ gaṇhantānaṃ yadidaṃ kuṇḍadhāno. (3)
212. 297 … Paṭibhānavantānaṃ yadidaṃ vaṅgīso. (4)
213. 298 … Samantapāsādikānaṃ yadidaṃ upaseno vaṅgantaputto. (5)
214. 299 … Senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto. (6)
215. 300 … Devatānaṃ piyamanāpānaṃ yadidaṃ pilindavaccho. (7)
216. 301 … Khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo. (8)
217. 302 … Cittakathikānaṃ yadidaṃ kumārakassapo. (9)
218. 303 … Paṭisambhidāpattānaṃ yadidaṃ mahākoṭṭhito”ti. (10)
304 Vaggo tatiyo.