
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.1.1--10
Etadaggavagga
Paṭhamavagga
188. 271 “Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño. (1)
189. 272 … Mahāpaññānaṃ yadidaṃ sāriputto. (2)
190. 273 … Iddhimantānaṃ yadidaṃ mahāmoggallāno. (3)
191. 274 … Dhutavādānaṃ yadidaṃ mahākassapo. (4)
192. 275 … Dibbacakkhukānaṃ yadidaṃ anuruddho. (5)
193. 276 … Uccākulikānaṃ yadidaṃ bhaddiyo kāḷigodhāya putto. (6)
194. 277 … Mañjussarānaṃ yadidaṃ lakuṇḍaka bhaddiyo. (7)
195. 278 … Sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo. (8)
196. 279 … Dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto. (9)
197. 280 … Saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno”ti. (10)
281 Vaggo paṭhamo.