tipitaka2500.github.io

10.35--42

Dutiyapamādādivagga

132--139. 240 “Ye te, bhikkhave, bhikkhū avinayaṃ vinayoti dīpenti…pe…  vinayaṃ avinayoti dīpenti…pe…  abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti…pe…  bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti…pe…  anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti…pe…  āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti…pe…  apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti…pe…  paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti; te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū apuññaṃ pasavanti, te cimaṃ saddhammaṃ antaradhāpentī”ti.

241 Dvācattālīsatimaṃ.

242 Dutiyapamādādivaggo dasamo.