tipitaka2500.github.io

7.1.4 Nibbidāsutta

Iddhipādasaṃyutta

Cāpālavagga

Nibbidāsutta

816. 1347 “Cattārome, bhikkhave, iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe…  cittasamādhi…pe…  vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho, bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī”ti.

1348 Catutthaṃ.