tipitaka2500.github.io

4.3.10 Dutiyasamaṇabrāhmaṇasutta

Indriyasaṃyutta

Chaḷindriyavagga

Dutiyasamaṇabrāhmaṇasutta

500. 1079 “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṃ nappajānanti, cakkhundriyasamudayaṃ nappajānanti, cakkhundriyanirodhaṃ nappajānanti, cakkhundriyanirodhagāminiṃ paṭipadaṃ nappajānanti; sotindriyaṃ…pe…  ghānindriyaṃ…pe…  jivhindriyaṃ…pe…  kāyindriyaṃ…pe…  manindriyaṃ nappajānanti, manindriyasamudayaṃ nappajānanti, manindriyanirodhaṃ nappajānanti, manindriyanirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te, bhikkhave…pe…  sayaṃ abhiññā sacchikatvā upasampajja viharanti.

1080 Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṃ pajānanti, cakkhundriyasamudayaṃ pajānanti, cakkhundriyanirodhaṃ pajānanti, cakkhundriyanirodhagāminiṃ paṭipadaṃ pajānanti, sotindriyaṃ…pe…  ghānindriyaṃ…pe…  jivhindriyaṃ…pe…  kāyindriyaṃ…pe…  manindriyaṃ pajānanti, manindriyasamudayaṃ pajānanti, manindriyanirodhaṃ pajānanti, manindriyanirodhagāminiṃ paṭipadaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.

1081 Dasamaṃ.

1082 Chaḷindriyavaggo tatiyo.

1083 Tassuddānaṃ

1084 Punabbhavo jīvitaññāya,
ekabījī ca suddhakaṃ;
Soto arahasambuddho,
dve ca samaṇabrāhmaṇāti.