-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.7 Pāraṅgamasutta
Bojjhaṅgasaṃyutta
Gilānavagga
Pāraṅgamasutta
198. 446 “Sattime, bhikkhave, bojjhaṅgā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti. Katame satta? Satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo— ime kho, bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti.
| 447 Appakā te manussesu, |
| ye janā pāragāmino; |
| Athāyaṃ itarā pajā, |
| tīramevānudhāvati. |
| 448 Ye ca kho sammadakkhāte, |
| dhamme dhammānuvattino; |
| Te janā pāramessanti, |
| maccudheyyaṃ suduttaraṃ. |
| 449 Kaṇhaṃ dhammaṃ vippahāya, |
| sukkaṃ bhāvetha paṇḍito; |
| Okā anokamāgamma, |
| viveke yattha dūramaṃ. |
| 450 Tatrābhiratimiccheyya, |
| hitvā kāme akiñcano; |
| Pariyodapeyya attānaṃ, |
| cittaklesehi paṇḍito. |
| 451 Yesaṃ sambodhiyaṅgesu, |
| sammā cittaṃ subhāvitaṃ; |
| Ādānappaṭinissagge, |
| anupādāya ye ratā; |
| Khīṇāsavā jutimanto, |
| te loke parinibbutā”ti. |
452 Sattamaṃ.