tipitaka2500.github.io

12.4.10 Vādatthikasutta

Saccasaṃyutta

Sīsapāvanavagga

Vādatthikasutta

1110. 2348 “Yo hi koci, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti…pe…  ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti, puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī—  ‘vādamassa āropessāmī’ti, taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti—  netaṃ ṭhānaṃ vijjati. Pacchimāya cepi disāya…pe…  uttarāya cepi disāya…pe…  dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī—  ‘vādamassa āropessāmī’ti, taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti—  netaṃ ṭhānaṃ vijjati.

2349 Seyyathāpi, bhikkhave, silāyūpo soḷasa kukkuko. Tassassu aṭṭha kukku heṭṭhā nemaṅgamā, aṭṭha kukku uparinemassa. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva saṅkampeyya na sampakampeyya na sampacāleyya; pacchimāya cepi disāya…pe…  uttarāya cepi disāya…pe…  dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva saṅkampeyya na sampakampeyya na sampacāleyya. Taṃ kissa hetu? Gambhīrattā, bhikkhave, nemassa sunikhātattā silāyūpassa. Evameva kho, bhikkhave, yo hi koci bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti…pe…  ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti; puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī ‘vādamassa āropessāmī’ti, taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti—  netaṃ ṭhānaṃ vijjati. Pacchimāya cepi disāya…pe…  uttarāya cepi disāya…pe…  dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī—  ‘vādamassa āropessāmī’ti, taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti—  netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Sudiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa…pe…  dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.

2350 Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo…pe…  ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

2351 Dasamaṃ.

2352 Sīsapāvanavaggo catuttho.

2353 Tassuddānaṃ

2354 Sīsapā khadiro daṇḍo,
celā sattisatena ca;
Pāṇā sūriyūpamā dvedhā,
indakhīlo ca vādinoti.