tipitaka2500.github.io

12.2.10 Tathasutta

Saccasaṃyutta

Dhammacakkappavattanavagga

Tathasutta

1090. 2258 “Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkhan’ti, bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ; ‘ayaṃ dukkhasamudayo’ti tathametaṃ avitathametaṃ anaññathametaṃ; ‘ayaṃ dukkhanirodho’ti tathametaṃ avitathametaṃ anaññathametaṃ; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti tathametaṃ avitathametaṃ anaññathametaṃ—  imāni kho, bhikkhave, cattāri tathāni avitathāni anaññathāni.

2259 Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo…pe…  ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

2260 Dasamaṃ.

2261 Dhammacakkappavattanavaggo dutiyo.

2262 Tassuddānaṃ

2263 Dhammacakkaṃ tathāgataṃ,
khandhā āyatanena ca;
Dhāraṇā ca dve avijjā,
vijjā saṅkāsanā tathāti.