-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.5.10 Aṅgasutta
Sotāpattisaṃyutta
Sagāthakapuññābhisandavagga
Aṅgasutta
1046. 2086 “Cattārimāni, bhikkhave, sotāpattiyaṅgāni. Katamāni cattāri? Sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti— imāni kho, bhikkhave, cattāri sotāpattiyaṅgānī”ti.
2087 Dasamaṃ.
2088 Sagāthakapuññābhisandavaggo pañcamo.
2089 Tassuddānaṃ
| 2090 Abhisandā tayo vuttā, |
| Duve mahaddhanena ca; |
| Suddhaṃ nandiyaṃ bhaddiyaṃ, |
| Mahānāmaṅgena te dasāti. |