
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.2.7 Dutiyamittāmaccasutta
Sotāpattisaṃyutta
Rājakārāmavagga
Dutiyamittāmaccasutta
1013. 1885 “Ye te, bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ— mittā vā amaccā vā ñātī vā sālohitā vā— te, bhikkhave, catūsu sotāpattiyaṅgesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā. Katamesu catūsu? Buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā— itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti.
1886 Siyā, bhikkhave, catunnaṃ mahābhūtānaṃ aññathattaṃ— pathavīdhātuyā, āpodhātuyā, tejodhātuyā, vāyodhātuyā— na tveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ— so vata buddhe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatī”ti— netaṃ ṭhānaṃ vijjati. “Dhamme…pe… saṃghe…pe… ariyakantesu sīlesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā akhaṇḍesu…pe… samādhisaṃvattanikesu. Siyā, bhikkhave, catunnaṃ mahābhūtānaṃ aññathattaṃ— pathavīdhātuyā, āpodhātuyā, tejodhātuyā, vāyodhātuyā— na tveva ariyakantehi sīlehi samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ— so vata ariyakantehi sīlehi samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatīti— netaṃ ṭhānaṃ vijjati. Ye te, bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ— mittā vā amaccā vā ñātī vā sālohitā vā— te, bhikkhave, imesu catūsu sotāpattiyaṅgesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā”ti.
1887 Sattamaṃ.