
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.8 Indriyasutta
Asaṅkhatasaṃyutta
Paṭhamavagga
Indriyasutta
373. 1685 “Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Pañcindriyāni. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… .
1686 Aṭṭhamaṃ.