-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.1 Samādhisutta
Vedanāsaṃyutta
Sagāthāvagga
Samādhisutta
249. 1094 “Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā— imā kho, bhikkhave, tisso vedanāti.
| 1095 Samāhito sampajāno, |
| sato buddhassa sāvako; |
| Vedanā ca pajānāti, |
| vedanānañca sambhavaṃ. |
| 1096 Yattha cetā nirujjhanti, |
| maggañca khayagāminaṃ; |
| Vedanānaṃ khayā bhikkhu, |
| nicchāto parinibbuto”ti. |
1097 Paṭhamaṃ.