-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.1.12 Bāhirānattātītānāgatasutta
Saḷāyatanasaṃyutta
Paṭhamapaṇṇāsaka
Aniccavagga
Bāhirānattātītānāgatasutta
12. 25 “Rūpā, bhikkhave, anattā atītānāgatā; ko pana vādo paccuppannānaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā atītānāgatā; ko pana vādo paccuppannānaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti; anāgate dhamme nābhinandati; paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti.
26 Dvādasamaṃ.
27 Aniccavaggo paṭhamo.
28 Tassuddānaṃ
| 29 Aniccaṃ dukkhaṃ anattā ca, |
| tayo ajjhattabāhirā; |
| Yadaniccena tayo vuttā, |
| te te ajjhattabāhirāti. |