
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.2 Rūpasutta
Rāhulasaṃyutta
Paṭhamavagga
Rūpasutta
189. 1116 Sāvatthiyaṃ viharati. “Taṃ kiṃ maññasi, rāhula, rūpā niccā vā aniccā vā”ti? “Aniccā, bhante” …pe… saddā… gandhā… rasā… phoṭṭhabbā… dhammā niccā vā aniccā vā”ti? “Aniccā, bhante”… “evaṃ passaṃ, rāhula, sutavā ariyasāvako rūpesupi nibbindati… saddesupi nibbindati… gandhesupi nibbindati… rasesupi nibbindati… phoṭṭhabbesupi nibbindati… dhammesupi nibbindati; nibbindaṃ virajjati…pe… pajānātī”ti.
1117 Dutiyaṃ.