-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.6 Anuruddhasutta
Vanasaṃyutta
Vanavagga
Anuruddhasutta
226. 1402 Ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho aññatarā tāvatiṃsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāya ajjhabhāsi—
| 1403 “Tattha cittaṃ paṇidhehi, |
| yattha te vusitaṃ pure; |
| Tāvatiṃsesu devesu, |
| sabbakāmasamiddhisu; |
| Purakkhato parivuto, |
| devakaññāhi sobhasī”ti. |
| 1404 “Duggatā devakaññāyo, |
| sakkāyasmiṃ patiṭṭhitā; |
| Te cāpi duggatā sattā, |
| devakaññāhi patthitā”ti. |
| 1405 “Na te sukhaṃ pajānanti, |
| ye na passanti nandanaṃ; |
| Āvāsaṃ naradevānaṃ, |
| tidasānaṃ yasassinan”ti. |
| 1406 “Na tvaṃ bāle vijānāsi, |
| yathā arahataṃ vaco; |
| Aniccā sabbasaṅkhārā, |
| uppādavayadhammino; |
| Uppajjitvā nirujjhanti, |
| tesaṃ vūpasamo sukho. |
| 1407 Natthi dāni punāvāso, |
| devakāyasmi jālini; |
| Vikkhīṇo jātisaṃsāro, |
| natthi dāni punabbhavo”ti. |