-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.12 Majjhanhikasutta
Vanasaṃyutta
Vanavagga
Majjhanhikasutta
232. 1428 Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho tasmiṃ vanasaṇḍe adhivatthā devatā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā tassa bhikkhuno santike imaṃ gāthaṃ abhāsi—
| 1429 “Ṭhite majjhanhike kāle, |
| sannisīvesu pakkhisu; |
| Saṇateva brahāraññaṃ, |
| taṃ bhayaṃ paṭibhāti maṃ. |
| 1430 Ṭhite majjhanhike kāle, |
| sannisīvesu pakkhisu; |
| Saṇateva brahāraññaṃ, |
| sā rati paṭibhāti man”ti. |