-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.12 Vaṅgīsasutta
Vaṅgīsasaṃyutta
Vaṅgīsavagga
Vaṅgīsasutta
220. 1369 Ekaṃ samayaṃ āyasmā vaṅgīso sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā vaṅgīso aciraarahattappatto hutvā vimuttisukhaṃ paṭisaṃvedī tāyaṃ velāyaṃ imā gāthāyo abhāsi—
| 1370 “Kāveyyamattā vicarimha pubbe, |
| Gāmā gāmaṃ purā puraṃ; |
| Athaddasāma sambuddhaṃ, |
| Saddhā no upapajjatha. |
| 1371 So me dhammamadesesi, |
| khandhāyatanadhātuyo; |
| Tassāhaṃ dhammaṃ sutvāna, |
| pabbajiṃ anagāriyaṃ. |
| 1372 Bahunnaṃ vata atthāya, |
| bodhiṃ ajjhagamā muni; |
| Bhikkhūnaṃ bhikkhunīnañca, |
| ye niyāmagataddasā. |
| 1373 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
| 1374 Pubbenivāsaṃ jānāmi, |
| Dibbacakkhuṃ visodhitaṃ; |
| Tevijjo iddhipattomhi, |
| Cetopariyāyakovido”ti. |
1375 Tassuddānaṃ
| 1376 Nikkhantaṃ arati ceva, |
| pesalā atimaññanā; |
| Ānandena subhāsitā, |
| sāriputtapavāraṇā; |
| Parosahassaṃ koṇḍañño, |
| moggallānena gaggarā; |
| Vaṅgīsena dvādasāti. |
1377 Vaṅgīsasaṃyuttaṃ samattaṃ.