-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1.8 Nandatisutta
Mārasaṃyutta
Paṭhamavagga
Nandatisutta
144. 804 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi—
| 805 “Nandati puttehi puttimā, |
| Gomā gobhi tatheva nandati; |
| Upadhīhi narassa nandanā, |
| Na hi so nandati yo nirūpadhī”ti. |
| 806 “Socati puttehi puttimā, |
| Gomā gobhi tatheva socati; |
| Upadhīhi narassa socanā, |
| Na hi so socati yo nirūpadhī”ti. |
807 Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.