-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.1 Candimasasutta
Devaputtasaṃyutta
Anāthapiṇḍikavagga
Candimasasutta
92. 430 Sāvatthinidānaṃ. Atha kho candimaso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho candimaso devaputto bhagavato santike imaṃ gāthaṃ abhāsi—
| 431 “Te hi sotthiṃ gamissanti, |
| kacchevāmakase magā; |
| Jhānāni upasampajja, |
| ekodi nipakā satā”ti. |
| 432 “Te hi pāraṃ gamissanti, |
| chetvā jālaṃva ambujo; |
| Jhānāni upasampajja, |
| appamattā raṇañjahā”ti. |