-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.3.1 Chetvāsutta
Sakkasaṃyutta
Tatiyavagga
Chetvāsutta
267. 1683 Sāvatthiyaṃ jetavane. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi—
| 1684 “Kiṃsu chetvā sukhaṃ seti, |
| kiṃsu chetvā na socati; |
| Kissassu ekadhammassa, |
| vadhaṃ rocesi gotamā”ti. |
| 1685 “Kodhaṃ chetvā sukhaṃ seti, |
| kodhaṃ chetvā na socati; |
| Kodhassa visamūlassa, |
| madhuraggassa vāsava; |
| Vadhaṃ ariyā pasaṃsanti, |
| tañhi chetvā na socatī”ti. |