-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.6.10 Kavisutta
Devatāsaṃyutta
Jarāvagga
Kavisutta
60.
| 306 “Kiṃsu nidānaṃ gāthānaṃ, |
| kiṃsu tāsaṃ viyañjanaṃ; |
| Kiṃsu sannissitā gāthā, |
| kiṃsu gāthānamāsayo”ti. |
| 307 “Chando nidānaṃ gāthānaṃ, |
| akkharā tāsaṃ viyañjanaṃ; |
| Nāmasannissitā gāthā, |
| kavi gāthānamāsayo”ti. |
308 Jarāvaggo chaṭṭho.
309 Tassuddānaṃ
| 310 Jarā ajarasā mittaṃ, |
| vatthu tīṇi janāni ca; |
| Uppatho ca dutiyo ca, |
| kavinā pūrito vaggoti. |