-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.3 Annasutta
Devatāsaṃyutta
Ādittavagga
Annasutta
43.
| 246 “Annamevābhinandanti, |
| ubhaye devamānusā; |
| Atha ko nāma so yakkho, |
| yaṃ annaṃ nābhinandatī”ti. |
| 247 “Ye naṃ dadanti saddhāya, |
| vippasannena cetasā; |
| Tameva annaṃ bhajati, |
| asmiṃ loke paramhi ca. |
| 248 Tasmā vineyya maccheraṃ, |
| dajjā dānaṃ malābhibhū; |
| Puññāni paralokasmiṃ, |
| patiṭṭhā honti pāṇinan”ti. |