-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.1 Ādittasutta
Devatāsaṃyutta
Ādittavagga
Ādittasutta
41. 238 Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imā gāthāyo abhāsi—
| 239 “Ādittasmiṃ agārasmiṃ, |
| yaṃ nīharati bhājanaṃ; |
| Taṃ tassa hoti atthāya, |
| no ca yaṃ tattha ḍayhati. |
| 240 Evaṃ ādittako loko, |
| jarāya maraṇena ca; |
| Nīharetheva dānena, |
| dinnaṃ hoti sunīhataṃ. |
| 241 Dinnaṃ sukhaphalaṃ hoti, |
| nādinnaṃ hoti taṃ tathā; |
| Corā haranti rājāno, |
| aggi ḍahati nassati. |
| 242 Atha antena jahati, |
| Sarīraṃ sapariggahaṃ; |
| Etadaññāya medhāvī, |
| Bhuñjetha ca dadetha ca; |
| Datvā ca bhutvā ca yathānubhāvaṃ, |
| Anindito saggamupeti ṭhānan”ti. |