-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.3.8 Mahaddhanasutta
Devatāsaṃyutta
Sattivagga
Mahaddhanasutta
28.
| 117 “Mahaddhanā mahābhogā, |
| raṭṭhavantopi khattiyā; |
| Aññamaññābhigijjhanti, |
| kāmesu analaṅkatā. |
| 118 Tesu ussukkajātesu, |
| bhavasotānusārisu; |
| Kedha taṇhaṃ pajahiṃsu, |
| ke lokasmiṃ anussukā”ti. |
| 119 “Hitvā agāraṃ pabbajitā, |
| hitvā puttaṃ pasuṃ piyaṃ; |
| Hitvā rāgañca dosañca, |
| avijjañca virājiya; |
| Khīṇāsavā arahanto, |
| te lokasmiṃ anussukā”ti. |