-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.3.3 Jaṭāsutta
Devatāsaṃyutta
Sattivagga
Jaṭāsutta
23.
| 101 “Antojaṭā bahijaṭā, |
| Jaṭāya jaṭitā pajā; |
| Taṃ taṃ gotama pucchāmi, |
| Ko imaṃ vijaṭaye jaṭan”ti. |
| 102 “Sīle patiṭṭhāya naro sapañño, |
| Cittaṃ paññañca bhāvayaṃ; |
| Ātāpī nipako bhikkhu, |
| So imaṃ vijaṭaye jaṭaṃ. |
| 103 Yesaṃ rāgo ca doso ca, |
| avijjā ca virājitā; |
| Khīṇāsavā arahanto, |
| tesaṃ vijaṭitā jaṭā. |
| 104 Yattha nāmañca rūpañca, |
| asesaṃ uparujjhati; |
| Paṭighaṃ rūpasaññā ca, |
| etthesā chijjate jaṭā”ti. |