-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.3.10 Eṇijaṅghasutta
Devatāsaṃyutta
Sattivagga
Eṇijaṅghasutta
30.
| 122 “Eṇijaṅghaṃ kisaṃ vīraṃ, |
| appāhāraṃ alolupaṃ; |
| Sīhaṃvekacaraṃ nāgaṃ, |
| kāmesu anapekkhinaṃ; |
| Upasaṅkamma pucchāma, |
| kathaṃ dukkhā pamuccatī”ti. |
| 123 “Pañca kāmaguṇā loke, |
| manochaṭṭhā paveditā; |
| Ettha chandaṃ virājetvā, |
| evaṃ dukkhā pamuccatī”ti. |
124 Sattivaggo tatiyo.
125 Tassuddānaṃ
| 126 Sattiyā phusati ceva, |
| jaṭā manonivāraṇā; |
| Arahantena pajjoto, |
| sarā mahaddhanena ca; |
| Catucakkena navamaṃ, |
| eṇijaṅghena te dasāti. |